Declension table of ?jñātukāmā

Deva

FeminineSingularDualPlural
Nominativejñātukāmā jñātukāme jñātukāmāḥ
Vocativejñātukāme jñātukāme jñātukāmāḥ
Accusativejñātukāmām jñātukāme jñātukāmāḥ
Instrumentaljñātukāmayā jñātukāmābhyām jñātukāmābhiḥ
Dativejñātukāmāyai jñātukāmābhyām jñātukāmābhyaḥ
Ablativejñātukāmāyāḥ jñātukāmābhyām jñātukāmābhyaḥ
Genitivejñātukāmāyāḥ jñātukāmayoḥ jñātukāmānām
Locativejñātukāmāyām jñātukāmayoḥ jñātukāmāsu

Adverb -jñātukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria