Declension table of ?jñāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejñāpayiṣyamāṇam jñāpayiṣyamāṇe jñāpayiṣyamāṇāni
Vocativejñāpayiṣyamāṇa jñāpayiṣyamāṇe jñāpayiṣyamāṇāni
Accusativejñāpayiṣyamāṇam jñāpayiṣyamāṇe jñāpayiṣyamāṇāni
Instrumentaljñāpayiṣyamāṇena jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇaiḥ
Dativejñāpayiṣyamāṇāya jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇebhyaḥ
Ablativejñāpayiṣyamāṇāt jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇebhyaḥ
Genitivejñāpayiṣyamāṇasya jñāpayiṣyamāṇayoḥ jñāpayiṣyamāṇānām
Locativejñāpayiṣyamāṇe jñāpayiṣyamāṇayoḥ jñāpayiṣyamāṇeṣu

Compound jñāpayiṣyamāṇa -

Adverb -jñāpayiṣyamāṇam -jñāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria