सुबन्तावली ?इन्द्रवारुणिका

Roma

स्त्रीएकद्विबहु
प्रथमाइन्द्रवारुणिका इन्द्रवारुणिके इन्द्रवारुणिकाः
सम्बोधनम्इन्द्रवारुणिके इन्द्रवारुणिके इन्द्रवारुणिकाः
द्वितीयाइन्द्रवारुणिकाम् इन्द्रवारुणिके इन्द्रवारुणिकाः
तृतीयाइन्द्रवारुणिकया इन्द्रवारुणिकाभ्याम् इन्द्रवारुणिकाभिः
चतुर्थीइन्द्रवारुणिकायै इन्द्रवारुणिकाभ्याम् इन्द्रवारुणिकाभ्यः
पञ्चमीइन्द्रवारुणिकायाः इन्द्रवारुणिकाभ्याम् इन्द्रवारुणिकाभ्यः
षष्ठीइन्द्रवारुणिकायाः इन्द्रवारुणिकयोः इन्द्रवारुणिकानाम्
सप्तमीइन्द्रवारुणिकायाम् इन्द्रवारुणिकयोः इन्द्रवारुणिकासु

अव्यय ॰इन्द्रवारुणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria