सुबन्तावली ?इन्द्रक्रोश

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रक्रोशः इन्द्रक्रोशौ इन्द्रक्रोशाः
सम्बोधनम्इन्द्रक्रोश इन्द्रक्रोशौ इन्द्रक्रोशाः
द्वितीयाइन्द्रक्रोशम् इन्द्रक्रोशौ इन्द्रक्रोशान्
तृतीयाइन्द्रक्रोशेन इन्द्रक्रोशाभ्याम् इन्द्रक्रोशैः इन्द्रक्रोशेभिः
चतुर्थीइन्द्रक्रोशाय इन्द्रक्रोशाभ्याम् इन्द्रक्रोशेभ्यः
पञ्चमीइन्द्रक्रोशात् इन्द्रक्रोशाभ्याम् इन्द्रक्रोशेभ्यः
षष्ठीइन्द्रक्रोशस्य इन्द्रक्रोशयोः इन्द्रक्रोशानाम्
सप्तमीइन्द्रक्रोशे इन्द्रक्रोशयोः इन्द्रक्रोशेषु

समास इन्द्रक्रोश

अव्यय ॰इन्द्रक्रोशम् ॰इन्द्रक्रोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria