सुबन्तावली ?इन्द्रजालज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रजालज्ञः इन्द्रजालज्ञौ इन्द्रजालज्ञाः
सम्बोधनम्इन्द्रजालज्ञ इन्द्रजालज्ञौ इन्द्रजालज्ञाः
द्वितीयाइन्द्रजालज्ञम् इन्द्रजालज्ञौ इन्द्रजालज्ञान्
तृतीयाइन्द्रजालज्ञेन इन्द्रजालज्ञाभ्याम् इन्द्रजालज्ञैः इन्द्रजालज्ञेभिः
चतुर्थीइन्द्रजालज्ञाय इन्द्रजालज्ञाभ्याम् इन्द्रजालज्ञेभ्यः
पञ्चमीइन्द्रजालज्ञात् इन्द्रजालज्ञाभ्याम् इन्द्रजालज्ञेभ्यः
षष्ठीइन्द्रजालज्ञस्य इन्द्रजालज्ञयोः इन्द्रजालज्ञानाम्
सप्तमीइन्द्रजालज्ञे इन्द्रजालज्ञयोः इन्द्रजालज्ञेषु

समास इन्द्रजालज्ञ

अव्यय ॰इन्द्रजालज्ञम् ॰इन्द्रजालज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria