सुबन्तावली ?इमक

Roma

पुमान्एकद्विबहु
प्रथमाइमकः इमकौ इमकाः
सम्बोधनम्इमक इमकौ इमकाः
द्वितीयाइमकम् इमकौ इमकान्
तृतीयाइमकेन इमकाभ्याम् इमकैः इमकेभिः
चतुर्थीइमकाय इमकाभ्याम् इमकेभ्यः
पञ्चमीइमकात् इमकाभ्याम् इमकेभ्यः
षष्ठीइमकस्य इमकयोः इमकानाम्
सप्तमीइमके इमकयोः इमकेषु

समास इमक

अव्यय ॰इमकम् ॰इमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria