Declension table of ?iltavat

Deva

MasculineSingularDualPlural
Nominativeiltavān iltavantau iltavantaḥ
Vocativeiltavan iltavantau iltavantaḥ
Accusativeiltavantam iltavantau iltavataḥ
Instrumentaliltavatā iltavadbhyām iltavadbhiḥ
Dativeiltavate iltavadbhyām iltavadbhyaḥ
Ablativeiltavataḥ iltavadbhyām iltavadbhyaḥ
Genitiveiltavataḥ iltavatoḥ iltavatām
Locativeiltavati iltavatoḥ iltavatsu

Compound iltavat -

Adverb -iltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria