Declension table of ?ilitavat

Deva

NeuterSingularDualPlural
Nominativeilitavat ilitavantī ilitavatī ilitavanti
Vocativeilitavat ilitavantī ilitavatī ilitavanti
Accusativeilitavat ilitavantī ilitavatī ilitavanti
Instrumentalilitavatā ilitavadbhyām ilitavadbhiḥ
Dativeilitavate ilitavadbhyām ilitavadbhyaḥ
Ablativeilitavataḥ ilitavadbhyām ilitavadbhyaḥ
Genitiveilitavataḥ ilitavatoḥ ilitavatām
Locativeilitavati ilitavatoḥ ilitavatsu

Adverb -ilitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria