Declension table of ?īrkṣyya

Deva

MasculineSingularDualPlural
Nominativeīrkṣyyaḥ īrkṣyyau īrkṣyyāḥ
Vocativeīrkṣyya īrkṣyyau īrkṣyyāḥ
Accusativeīrkṣyyam īrkṣyyau īrkṣyyān
Instrumentalīrkṣyyeṇa īrkṣyyābhyām īrkṣyyaiḥ īrkṣyyebhiḥ
Dativeīrkṣyyāya īrkṣyyābhyām īrkṣyyebhyaḥ
Ablativeīrkṣyyāt īrkṣyyābhyām īrkṣyyebhyaḥ
Genitiveīrkṣyyasya īrkṣyyayoḥ īrkṣyyāṇām
Locativeīrkṣyye īrkṣyyayoḥ īrkṣyyeṣu

Compound īrkṣyya -

Adverb -īrkṣyyam -īrkṣyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria