Declension table of ?īrkṣyitavya

Deva

NeuterSingularDualPlural
Nominativeīrkṣyitavyam īrkṣyitavye īrkṣyitavyāni
Vocativeīrkṣyitavya īrkṣyitavye īrkṣyitavyāni
Accusativeīrkṣyitavyam īrkṣyitavye īrkṣyitavyāni
Instrumentalīrkṣyitavyena īrkṣyitavyābhyām īrkṣyitavyaiḥ
Dativeīrkṣyitavyāya īrkṣyitavyābhyām īrkṣyitavyebhyaḥ
Ablativeīrkṣyitavyāt īrkṣyitavyābhyām īrkṣyitavyebhyaḥ
Genitiveīrkṣyitavyasya īrkṣyitavyayoḥ īrkṣyitavyānām
Locativeīrkṣyitavye īrkṣyitavyayoḥ īrkṣyitavyeṣu

Compound īrkṣyitavya -

Adverb -īrkṣyitavyam -īrkṣyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria