Declension table of ?īrkṣyitā

Deva

FeminineSingularDualPlural
Nominativeīrkṣyitā īrkṣyite īrkṣyitāḥ
Vocativeīrkṣyite īrkṣyite īrkṣyitāḥ
Accusativeīrkṣyitām īrkṣyite īrkṣyitāḥ
Instrumentalīrkṣyitayā īrkṣyitābhyām īrkṣyitābhiḥ
Dativeīrkṣyitāyai īrkṣyitābhyām īrkṣyitābhyaḥ
Ablativeīrkṣyitāyāḥ īrkṣyitābhyām īrkṣyitābhyaḥ
Genitiveīrkṣyitāyāḥ īrkṣyitayoḥ īrkṣyitānām
Locativeīrkṣyitāyām īrkṣyitayoḥ īrkṣyitāsu

Adverb -īrkṣyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria