Declension table of ?īrkṣyiṣyat

Deva

MasculineSingularDualPlural
Nominativeīrkṣyiṣyan īrkṣyiṣyantau īrkṣyiṣyantaḥ
Vocativeīrkṣyiṣyan īrkṣyiṣyantau īrkṣyiṣyantaḥ
Accusativeīrkṣyiṣyantam īrkṣyiṣyantau īrkṣyiṣyataḥ
Instrumentalīrkṣyiṣyatā īrkṣyiṣyadbhyām īrkṣyiṣyadbhiḥ
Dativeīrkṣyiṣyate īrkṣyiṣyadbhyām īrkṣyiṣyadbhyaḥ
Ablativeīrkṣyiṣyataḥ īrkṣyiṣyadbhyām īrkṣyiṣyadbhyaḥ
Genitiveīrkṣyiṣyataḥ īrkṣyiṣyatoḥ īrkṣyiṣyatām
Locativeīrkṣyiṣyati īrkṣyiṣyatoḥ īrkṣyiṣyatsu

Compound īrkṣyiṣyat -

Adverb -īrkṣyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria