Declension table of ?īrkṣyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeīrkṣyiṣyantī īrkṣyiṣyantyau īrkṣyiṣyantyaḥ
Vocativeīrkṣyiṣyanti īrkṣyiṣyantyau īrkṣyiṣyantyaḥ
Accusativeīrkṣyiṣyantīm īrkṣyiṣyantyau īrkṣyiṣyantīḥ
Instrumentalīrkṣyiṣyantyā īrkṣyiṣyantībhyām īrkṣyiṣyantībhiḥ
Dativeīrkṣyiṣyantyai īrkṣyiṣyantībhyām īrkṣyiṣyantībhyaḥ
Ablativeīrkṣyiṣyantyāḥ īrkṣyiṣyantībhyām īrkṣyiṣyantībhyaḥ
Genitiveīrkṣyiṣyantyāḥ īrkṣyiṣyantyoḥ īrkṣyiṣyantīnām
Locativeīrkṣyiṣyantyām īrkṣyiṣyantyoḥ īrkṣyiṣyantīṣu

Compound īrkṣyiṣyanti - īrkṣyiṣyantī -

Adverb -īrkṣyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria