Declension table of ?īrkṣyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīrkṣyiṣyamāṇā īrkṣyiṣyamāṇe īrkṣyiṣyamāṇāḥ
Vocativeīrkṣyiṣyamāṇe īrkṣyiṣyamāṇe īrkṣyiṣyamāṇāḥ
Accusativeīrkṣyiṣyamāṇām īrkṣyiṣyamāṇe īrkṣyiṣyamāṇāḥ
Instrumentalīrkṣyiṣyamāṇayā īrkṣyiṣyamāṇābhyām īrkṣyiṣyamāṇābhiḥ
Dativeīrkṣyiṣyamāṇāyai īrkṣyiṣyamāṇābhyām īrkṣyiṣyamāṇābhyaḥ
Ablativeīrkṣyiṣyamāṇāyāḥ īrkṣyiṣyamāṇābhyām īrkṣyiṣyamāṇābhyaḥ
Genitiveīrkṣyiṣyamāṇāyāḥ īrkṣyiṣyamāṇayoḥ īrkṣyiṣyamāṇānām
Locativeīrkṣyiṣyamāṇāyām īrkṣyiṣyamāṇayoḥ īrkṣyiṣyamāṇāsu

Adverb -īrkṣyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria