Declension table of ?īrkṣyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīrkṣyiṣyamāṇam īrkṣyiṣyamāṇe īrkṣyiṣyamāṇāni
Vocativeīrkṣyiṣyamāṇa īrkṣyiṣyamāṇe īrkṣyiṣyamāṇāni
Accusativeīrkṣyiṣyamāṇam īrkṣyiṣyamāṇe īrkṣyiṣyamāṇāni
Instrumentalīrkṣyiṣyamāṇena īrkṣyiṣyamāṇābhyām īrkṣyiṣyamāṇaiḥ
Dativeīrkṣyiṣyamāṇāya īrkṣyiṣyamāṇābhyām īrkṣyiṣyamāṇebhyaḥ
Ablativeīrkṣyiṣyamāṇāt īrkṣyiṣyamāṇābhyām īrkṣyiṣyamāṇebhyaḥ
Genitiveīrkṣyiṣyamāṇasya īrkṣyiṣyamāṇayoḥ īrkṣyiṣyamāṇānām
Locativeīrkṣyiṣyamāṇe īrkṣyiṣyamāṇayoḥ īrkṣyiṣyamāṇeṣu

Compound īrkṣyiṣyamāṇa -

Adverb -īrkṣyiṣyamāṇam -īrkṣyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria