Declension table of ?īrkṣyat

Deva

MasculineSingularDualPlural
Nominativeīrkṣyan īrkṣyantau īrkṣyantaḥ
Vocativeīrkṣyan īrkṣyantau īrkṣyantaḥ
Accusativeīrkṣyantam īrkṣyantau īrkṣyataḥ
Instrumentalīrkṣyatā īrkṣyadbhyām īrkṣyadbhiḥ
Dativeīrkṣyate īrkṣyadbhyām īrkṣyadbhyaḥ
Ablativeīrkṣyataḥ īrkṣyadbhyām īrkṣyadbhyaḥ
Genitiveīrkṣyataḥ īrkṣyatoḥ īrkṣyatām
Locativeīrkṣyati īrkṣyatoḥ īrkṣyatsu

Compound īrkṣyat -

Adverb -īrkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria