Declension table of ?īrkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīrkṣyamāṇā īrkṣyamāṇe īrkṣyamāṇāḥ
Vocativeīrkṣyamāṇe īrkṣyamāṇe īrkṣyamāṇāḥ
Accusativeīrkṣyamāṇām īrkṣyamāṇe īrkṣyamāṇāḥ
Instrumentalīrkṣyamāṇayā īrkṣyamāṇābhyām īrkṣyamāṇābhiḥ
Dativeīrkṣyamāṇāyai īrkṣyamāṇābhyām īrkṣyamāṇābhyaḥ
Ablativeīrkṣyamāṇāyāḥ īrkṣyamāṇābhyām īrkṣyamāṇābhyaḥ
Genitiveīrkṣyamāṇāyāḥ īrkṣyamāṇayoḥ īrkṣyamāṇānām
Locativeīrkṣyamāṇāyām īrkṣyamāṇayoḥ īrkṣyamāṇāsu

Adverb -īrkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria