Declension table of ?īrkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīrkṣyamāṇaḥ īrkṣyamāṇau īrkṣyamāṇāḥ
Vocativeīrkṣyamāṇa īrkṣyamāṇau īrkṣyamāṇāḥ
Accusativeīrkṣyamāṇam īrkṣyamāṇau īrkṣyamāṇān
Instrumentalīrkṣyamāṇena īrkṣyamāṇābhyām īrkṣyamāṇaiḥ īrkṣyamāṇebhiḥ
Dativeīrkṣyamāṇāya īrkṣyamāṇābhyām īrkṣyamāṇebhyaḥ
Ablativeīrkṣyamāṇāt īrkṣyamāṇābhyām īrkṣyamāṇebhyaḥ
Genitiveīrkṣyamāṇasya īrkṣyamāṇayoḥ īrkṣyamāṇānām
Locativeīrkṣyamāṇe īrkṣyamāṇayoḥ īrkṣyamāṇeṣu

Compound īrkṣyamāṇa -

Adverb -īrkṣyamāṇam -īrkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria