Declension table of ?īrkṣyāṇā

Deva

FeminineSingularDualPlural
Nominativeīrkṣyāṇā īrkṣyāṇe īrkṣyāṇāḥ
Vocativeīrkṣyāṇe īrkṣyāṇe īrkṣyāṇāḥ
Accusativeīrkṣyāṇām īrkṣyāṇe īrkṣyāṇāḥ
Instrumentalīrkṣyāṇayā īrkṣyāṇābhyām īrkṣyāṇābhiḥ
Dativeīrkṣyāṇāyai īrkṣyāṇābhyām īrkṣyāṇābhyaḥ
Ablativeīrkṣyāṇāyāḥ īrkṣyāṇābhyām īrkṣyāṇābhyaḥ
Genitiveīrkṣyāṇāyāḥ īrkṣyāṇayoḥ īrkṣyāṇānām
Locativeīrkṣyāṇāyām īrkṣyāṇayoḥ īrkṣyāṇāsu

Adverb -īrkṣyāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria