Declension table of ?īrkṣyaṇīya

Deva

NeuterSingularDualPlural
Nominativeīrkṣyaṇīyam īrkṣyaṇīye īrkṣyaṇīyāni
Vocativeīrkṣyaṇīya īrkṣyaṇīye īrkṣyaṇīyāni
Accusativeīrkṣyaṇīyam īrkṣyaṇīye īrkṣyaṇīyāni
Instrumentalīrkṣyaṇīyena īrkṣyaṇīyābhyām īrkṣyaṇīyaiḥ
Dativeīrkṣyaṇīyāya īrkṣyaṇīyābhyām īrkṣyaṇīyebhyaḥ
Ablativeīrkṣyaṇīyāt īrkṣyaṇīyābhyām īrkṣyaṇīyebhyaḥ
Genitiveīrkṣyaṇīyasya īrkṣyaṇīyayoḥ īrkṣyaṇīyānām
Locativeīrkṣyaṇīye īrkṣyaṇīyayoḥ īrkṣyaṇīyeṣu

Compound īrkṣyaṇīya -

Adverb -īrkṣyaṇīyam -īrkṣyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria