सुबन्तावली ईरण

Roma

पुमान्एकद्विबहु
प्रथमाईरणः ईरणौ ईरणाः
सम्बोधनम्ईरण ईरणौ ईरणाः
द्वितीयाईरणम् ईरणौ ईरणान्
तृतीयाईरणेन ईरणाभ्याम् ईरणैः ईरणेभिः
चतुर्थीईरणाय ईरणाभ्याम् ईरणेभ्यः
पञ्चमीईरणात् ईरणाभ्याम् ईरणेभ्यः
षष्ठीईरणस्य ईरणयोः ईरणानाम्
सप्तमीईरणे ईरणयोः ईरणेषु

समास ईरण

अव्यय ॰ईरणम् ॰ईरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria