Declension table of ?īntiṣyat

Deva

MasculineSingularDualPlural
Nominativeīntiṣyan īntiṣyantau īntiṣyantaḥ
Vocativeīntiṣyan īntiṣyantau īntiṣyantaḥ
Accusativeīntiṣyantam īntiṣyantau īntiṣyataḥ
Instrumentalīntiṣyatā īntiṣyadbhyām īntiṣyadbhiḥ
Dativeīntiṣyate īntiṣyadbhyām īntiṣyadbhyaḥ
Ablativeīntiṣyataḥ īntiṣyadbhyām īntiṣyadbhyaḥ
Genitiveīntiṣyataḥ īntiṣyatoḥ īntiṣyatām
Locativeīntiṣyati īntiṣyatoḥ īntiṣyatsu

Compound īntiṣyat -

Adverb -īntiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria