Declension table of ?īntanīya

Deva

MasculineSingularDualPlural
Nominativeīntanīyaḥ īntanīyau īntanīyāḥ
Vocativeīntanīya īntanīyau īntanīyāḥ
Accusativeīntanīyam īntanīyau īntanīyān
Instrumentalīntanīyena īntanīyābhyām īntanīyaiḥ īntanīyebhiḥ
Dativeīntanīyāya īntanīyābhyām īntanīyebhyaḥ
Ablativeīntanīyāt īntanīyābhyām īntanīyebhyaḥ
Genitiveīntanīyasya īntanīyayoḥ īntanīyānām
Locativeīntanīye īntanīyayoḥ īntanīyeṣu

Compound īntanīya -

Adverb -īntanīyam -īntanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria