Declension table of ?īntamānā

Deva

FeminineSingularDualPlural
Nominativeīntamānā īntamāne īntamānāḥ
Vocativeīntamāne īntamāne īntamānāḥ
Accusativeīntamānām īntamāne īntamānāḥ
Instrumentalīntamānayā īntamānābhyām īntamānābhiḥ
Dativeīntamānāyai īntamānābhyām īntamānābhyaḥ
Ablativeīntamānāyāḥ īntamānābhyām īntamānābhyaḥ
Genitiveīntamānāyāḥ īntamānayoḥ īntamānānām
Locativeīntamānāyām īntamānayoḥ īntamānāsu

Adverb -īntamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria