Declension table of ?īntamāna

Deva

MasculineSingularDualPlural
Nominativeīntamānaḥ īntamānau īntamānāḥ
Vocativeīntamāna īntamānau īntamānāḥ
Accusativeīntamānam īntamānau īntamānān
Instrumentalīntamānena īntamānābhyām īntamānaiḥ īntamānebhiḥ
Dativeīntamānāya īntamānābhyām īntamānebhyaḥ
Ablativeīntamānāt īntamānābhyām īntamānebhyaḥ
Genitiveīntamānasya īntamānayoḥ īntamānānām
Locativeīntamāne īntamānayoḥ īntamāneṣu

Compound īntamāna -

Adverb -īntamānam -īntamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria