Declension table of ?ījitavyā

Deva

FeminineSingularDualPlural
Nominativeījitavyā ījitavye ījitavyāḥ
Vocativeījitavye ījitavye ījitavyāḥ
Accusativeījitavyām ījitavye ījitavyāḥ
Instrumentalījitavyayā ījitavyābhyām ījitavyābhiḥ
Dativeījitavyāyai ījitavyābhyām ījitavyābhyaḥ
Ablativeījitavyāyāḥ ījitavyābhyām ījitavyābhyaḥ
Genitiveījitavyāyāḥ ījitavyayoḥ ījitavyānām
Locativeījitavyāyām ījitavyayoḥ ījitavyāsu

Adverb -ījitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria