Declension table of ?ījiṣyat

Deva

MasculineSingularDualPlural
Nominativeījiṣyan ījiṣyantau ījiṣyantaḥ
Vocativeījiṣyan ījiṣyantau ījiṣyantaḥ
Accusativeījiṣyantam ījiṣyantau ījiṣyataḥ
Instrumentalījiṣyatā ījiṣyadbhyām ījiṣyadbhiḥ
Dativeījiṣyate ījiṣyadbhyām ījiṣyadbhyaḥ
Ablativeījiṣyataḥ ījiṣyadbhyām ījiṣyadbhyaḥ
Genitiveījiṣyataḥ ījiṣyatoḥ ījiṣyatām
Locativeījiṣyati ījiṣyatoḥ ījiṣyatsu

Compound ījiṣyat -

Adverb -ījiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria