Declension table of ?ījiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeījiṣyamāṇā ījiṣyamāṇe ījiṣyamāṇāḥ
Vocativeījiṣyamāṇe ījiṣyamāṇe ījiṣyamāṇāḥ
Accusativeījiṣyamāṇām ījiṣyamāṇe ījiṣyamāṇāḥ
Instrumentalījiṣyamāṇayā ījiṣyamāṇābhyām ījiṣyamāṇābhiḥ
Dativeījiṣyamāṇāyai ījiṣyamāṇābhyām ījiṣyamāṇābhyaḥ
Ablativeījiṣyamāṇāyāḥ ījiṣyamāṇābhyām ījiṣyamāṇābhyaḥ
Genitiveījiṣyamāṇāyāḥ ījiṣyamāṇayoḥ ījiṣyamāṇānām
Locativeījiṣyamāṇāyām ījiṣyamāṇayoḥ ījiṣyamāṇāsu

Adverb -ījiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria