Declension table of ?ījiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeījiṣyamāṇam ījiṣyamāṇe ījiṣyamāṇāni
Vocativeījiṣyamāṇa ījiṣyamāṇe ījiṣyamāṇāni
Accusativeījiṣyamāṇam ījiṣyamāṇe ījiṣyamāṇāni
Instrumentalījiṣyamāṇena ījiṣyamāṇābhyām ījiṣyamāṇaiḥ
Dativeījiṣyamāṇāya ījiṣyamāṇābhyām ījiṣyamāṇebhyaḥ
Ablativeījiṣyamāṇāt ījiṣyamāṇābhyām ījiṣyamāṇebhyaḥ
Genitiveījiṣyamāṇasya ījiṣyamāṇayoḥ ījiṣyamāṇānām
Locativeījiṣyamāṇe ījiṣyamāṇayoḥ ījiṣyamāṇeṣu

Compound ījiṣyamāṇa -

Adverb -ījiṣyamāṇam -ījiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria