Declension table of ?īgya

Deva

NeuterSingularDualPlural
Nominativeīgyam īgye īgyāni
Vocativeīgya īgye īgyāni
Accusativeīgyam īgye īgyāni
Instrumentalīgyena īgyābhyām īgyaiḥ
Dativeīgyāya īgyābhyām īgyebhyaḥ
Ablativeīgyāt īgyābhyām īgyebhyaḥ
Genitiveīgyasya īgyayoḥ īgyānām
Locativeīgye īgyayoḥ īgyeṣu

Compound īgya -

Adverb -īgyam -īgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria