Declension table of ?īṅkhyamāna

Deva

MasculineSingularDualPlural
Nominativeīṅkhyamānaḥ īṅkhyamānau īṅkhyamānāḥ
Vocativeīṅkhyamāna īṅkhyamānau īṅkhyamānāḥ
Accusativeīṅkhyamānam īṅkhyamānau īṅkhyamānān
Instrumentalīṅkhyamānena īṅkhyamānābhyām īṅkhyamānaiḥ īṅkhyamānebhiḥ
Dativeīṅkhyamānāya īṅkhyamānābhyām īṅkhyamānebhyaḥ
Ablativeīṅkhyamānāt īṅkhyamānābhyām īṅkhyamānebhyaḥ
Genitiveīṅkhyamānasya īṅkhyamānayoḥ īṅkhyamānānām
Locativeīṅkhyamāne īṅkhyamānayoḥ īṅkhyamāneṣu

Compound īṅkhyamāna -

Adverb -īṅkhyamānam -īṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria