Declension table of ?īṅkhitavya

Deva

NeuterSingularDualPlural
Nominativeīṅkhitavyam īṅkhitavye īṅkhitavyāni
Vocativeīṅkhitavya īṅkhitavye īṅkhitavyāni
Accusativeīṅkhitavyam īṅkhitavye īṅkhitavyāni
Instrumentalīṅkhitavyena īṅkhitavyābhyām īṅkhitavyaiḥ
Dativeīṅkhitavyāya īṅkhitavyābhyām īṅkhitavyebhyaḥ
Ablativeīṅkhitavyāt īṅkhitavyābhyām īṅkhitavyebhyaḥ
Genitiveīṅkhitavyasya īṅkhitavyayoḥ īṅkhitavyānām
Locativeīṅkhitavye īṅkhitavyayoḥ īṅkhitavyeṣu

Compound īṅkhitavya -

Adverb -īṅkhitavyam -īṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria