Declension table of ?īṅkhitavatī

Deva

FeminineSingularDualPlural
Nominativeīṅkhitavatī īṅkhitavatyau īṅkhitavatyaḥ
Vocativeīṅkhitavati īṅkhitavatyau īṅkhitavatyaḥ
Accusativeīṅkhitavatīm īṅkhitavatyau īṅkhitavatīḥ
Instrumentalīṅkhitavatyā īṅkhitavatībhyām īṅkhitavatībhiḥ
Dativeīṅkhitavatyai īṅkhitavatībhyām īṅkhitavatībhyaḥ
Ablativeīṅkhitavatyāḥ īṅkhitavatībhyām īṅkhitavatībhyaḥ
Genitiveīṅkhitavatyāḥ īṅkhitavatyoḥ īṅkhitavatīnām
Locativeīṅkhitavatyām īṅkhitavatyoḥ īṅkhitavatīṣu

Compound īṅkhitavati - īṅkhitavatī -

Adverb -īṅkhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria