Declension table of ?īṅkhita

Deva

NeuterSingularDualPlural
Nominativeīṅkhitam īṅkhite īṅkhitāni
Vocativeīṅkhita īṅkhite īṅkhitāni
Accusativeīṅkhitam īṅkhite īṅkhitāni
Instrumentalīṅkhitena īṅkhitābhyām īṅkhitaiḥ
Dativeīṅkhitāya īṅkhitābhyām īṅkhitebhyaḥ
Ablativeīṅkhitāt īṅkhitābhyām īṅkhitebhyaḥ
Genitiveīṅkhitasya īṅkhitayoḥ īṅkhitānām
Locativeīṅkhite īṅkhitayoḥ īṅkhiteṣu

Compound īṅkhita -

Adverb -īṅkhitam -īṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria