Declension table of ?īṅkhiṣyat

Deva

NeuterSingularDualPlural
Nominativeīṅkhiṣyat īṅkhiṣyantī īṅkhiṣyatī īṅkhiṣyanti
Vocativeīṅkhiṣyat īṅkhiṣyantī īṅkhiṣyatī īṅkhiṣyanti
Accusativeīṅkhiṣyat īṅkhiṣyantī īṅkhiṣyatī īṅkhiṣyanti
Instrumentalīṅkhiṣyatā īṅkhiṣyadbhyām īṅkhiṣyadbhiḥ
Dativeīṅkhiṣyate īṅkhiṣyadbhyām īṅkhiṣyadbhyaḥ
Ablativeīṅkhiṣyataḥ īṅkhiṣyadbhyām īṅkhiṣyadbhyaḥ
Genitiveīṅkhiṣyataḥ īṅkhiṣyatoḥ īṅkhiṣyatām
Locativeīṅkhiṣyati īṅkhiṣyatoḥ īṅkhiṣyatsu

Adverb -īṅkhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria