Declension table of ?īṅkhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeīṅkhayiṣyantī īṅkhayiṣyantyau īṅkhayiṣyantyaḥ
Vocativeīṅkhayiṣyanti īṅkhayiṣyantyau īṅkhayiṣyantyaḥ
Accusativeīṅkhayiṣyantīm īṅkhayiṣyantyau īṅkhayiṣyantīḥ
Instrumentalīṅkhayiṣyantyā īṅkhayiṣyantībhyām īṅkhayiṣyantībhiḥ
Dativeīṅkhayiṣyantyai īṅkhayiṣyantībhyām īṅkhayiṣyantībhyaḥ
Ablativeīṅkhayiṣyantyāḥ īṅkhayiṣyantībhyām īṅkhayiṣyantībhyaḥ
Genitiveīṅkhayiṣyantyāḥ īṅkhayiṣyantyoḥ īṅkhayiṣyantīnām
Locativeīṅkhayiṣyantyām īṅkhayiṣyantyoḥ īṅkhayiṣyantīṣu

Compound īṅkhayiṣyanti - īṅkhayiṣyantī -

Adverb -īṅkhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria