Declension table of ?īṅkhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīṅkhayiṣyamāṇaḥ īṅkhayiṣyamāṇau īṅkhayiṣyamāṇāḥ
Vocativeīṅkhayiṣyamāṇa īṅkhayiṣyamāṇau īṅkhayiṣyamāṇāḥ
Accusativeīṅkhayiṣyamāṇam īṅkhayiṣyamāṇau īṅkhayiṣyamāṇān
Instrumentalīṅkhayiṣyamāṇena īṅkhayiṣyamāṇābhyām īṅkhayiṣyamāṇaiḥ īṅkhayiṣyamāṇebhiḥ
Dativeīṅkhayiṣyamāṇāya īṅkhayiṣyamāṇābhyām īṅkhayiṣyamāṇebhyaḥ
Ablativeīṅkhayiṣyamāṇāt īṅkhayiṣyamāṇābhyām īṅkhayiṣyamāṇebhyaḥ
Genitiveīṅkhayiṣyamāṇasya īṅkhayiṣyamāṇayoḥ īṅkhayiṣyamāṇānām
Locativeīṅkhayiṣyamāṇe īṅkhayiṣyamāṇayoḥ īṅkhayiṣyamāṇeṣu

Compound īṅkhayiṣyamāṇa -

Adverb -īṅkhayiṣyamāṇam -īṅkhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria