सुबन्तावली ?ईषन्नाद

Roma

नपुंसकम्एकद्विबहु
प्रथमाईषन्नादम् ईषन्नादे ईषन्नादानि
सम्बोधनम्ईषन्नाद ईषन्नादे ईषन्नादानि
द्वितीयाईषन्नादम् ईषन्नादे ईषन्नादानि
तृतीयाईषन्नादेन ईषन्नादाभ्याम् ईषन्नादैः
चतुर्थीईषन्नादाय ईषन्नादाभ्याम् ईषन्नादेभ्यः
पञ्चमीईषन्नादात् ईषन्नादाभ्याम् ईषन्नादेभ्यः
षष्ठीईषन्नादस्य ईषन्नादयोः ईषन्नादानाम्
सप्तमीईषन्नादे ईषन्नादयोः ईषन्नादेषु

समास ईषन्नाद

अव्यय ॰ईषन्नादम् ॰ईषन्नादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria