सुबन्तावली ?ईषन्मर्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाईषन्मर्षणा ईषन्मर्षणे ईषन्मर्षणाः
सम्बोधनम्ईषन्मर्षणे ईषन्मर्षणे ईषन्मर्षणाः
द्वितीयाईषन्मर्षणाम् ईषन्मर्षणे ईषन्मर्षणाः
तृतीयाईषन्मर्षणया ईषन्मर्षणाभ्याम् ईषन्मर्षणाभिः
चतुर्थीईषन्मर्षणायै ईषन्मर्षणाभ्याम् ईषन्मर्षणाभ्यः
पञ्चमीईषन्मर्षणायाः ईषन्मर्षणाभ्याम् ईषन्मर्षणाभ्यः
षष्ठीईषन्मर्षणायाः ईषन्मर्षणयोः ईषन्मर्षणानाम्
सप्तमीईषन्मर्षणायाम् ईषन्मर्षणयोः ईषन्मर्षणासु

अव्यय ॰ईषन्मर्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria