Declension table of ?īḍitavyā

Deva

FeminineSingularDualPlural
Nominativeīḍitavyā īḍitavye īḍitavyāḥ
Vocativeīḍitavye īḍitavye īḍitavyāḥ
Accusativeīḍitavyām īḍitavye īḍitavyāḥ
Instrumentalīḍitavyayā īḍitavyābhyām īḍitavyābhiḥ
Dativeīḍitavyāyai īḍitavyābhyām īḍitavyābhyaḥ
Ablativeīḍitavyāyāḥ īḍitavyābhyām īḍitavyābhyaḥ
Genitiveīḍitavyāyāḥ īḍitavyayoḥ īḍitavyānām
Locativeīḍitavyāyām īḍitavyayoḥ īḍitavyāsu

Adverb -īḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria