सुबन्तावली ?इभकेसर

Roma

पुमान्एकद्विबहु
प्रथमाइभकेसरः इभकेसरौ इभकेसराः
सम्बोधनम्इभकेसर इभकेसरौ इभकेसराः
द्वितीयाइभकेसरम् इभकेसरौ इभकेसरान्
तृतीयाइभकेसरेण इभकेसराभ्याम् इभकेसरैः इभकेसरेभिः
चतुर्थीइभकेसराय इभकेसराभ्याम् इभकेसरेभ्यः
पञ्चमीइभकेसरात् इभकेसराभ्याम् इभकेसरेभ्यः
षष्ठीइभकेसरस्य इभकेसरयोः इभकेसराणाम्
सप्तमीइभकेसरे इभकेसरयोः इभकेसरेषु

समास इभकेसर

अव्यय ॰इभकेसरम् ॰इभकेसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria