Declension table of ?iṭyamāna

Deva

MasculineSingularDualPlural
Nominativeiṭyamānaḥ iṭyamānau iṭyamānāḥ
Vocativeiṭyamāna iṭyamānau iṭyamānāḥ
Accusativeiṭyamānam iṭyamānau iṭyamānān
Instrumentaliṭyamānena iṭyamānābhyām iṭyamānaiḥ iṭyamānebhiḥ
Dativeiṭyamānāya iṭyamānābhyām iṭyamānebhyaḥ
Ablativeiṭyamānāt iṭyamānābhyām iṭyamānebhyaḥ
Genitiveiṭyamānasya iṭyamānayoḥ iṭyamānānām
Locativeiṭyamāne iṭyamānayoḥ iṭyamāneṣu

Compound iṭyamāna -

Adverb -iṭyamānam -iṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria