सुबन्तावली ?हुताशनमय

Roma

पुमान्एकद्विबहु
प्रथमाहुताशनमयः हुताशनमयौ हुताशनमयाः
सम्बोधनम्हुताशनमय हुताशनमयौ हुताशनमयाः
द्वितीयाहुताशनमयम् हुताशनमयौ हुताशनमयान्
तृतीयाहुताशनमयेन हुताशनमयाभ्याम् हुताशनमयैः हुताशनमयेभिः
चतुर्थीहुताशनमयाय हुताशनमयाभ्याम् हुताशनमयेभ्यः
पञ्चमीहुताशनमयात् हुताशनमयाभ्याम् हुताशनमयेभ्यः
षष्ठीहुताशनमयस्य हुताशनमययोः हुताशनमयानाम्
सप्तमीहुताशनमये हुताशनमययोः हुताशनमयेषु

समास हुताशनमय

अव्यय ॰हुताशनमयम् ॰हुताशनमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria