Declension table of ?hurchitavatī

Deva

FeminineSingularDualPlural
Nominativehurchitavatī hurchitavatyau hurchitavatyaḥ
Vocativehurchitavati hurchitavatyau hurchitavatyaḥ
Accusativehurchitavatīm hurchitavatyau hurchitavatīḥ
Instrumentalhurchitavatyā hurchitavatībhyām hurchitavatībhiḥ
Dativehurchitavatyai hurchitavatībhyām hurchitavatībhyaḥ
Ablativehurchitavatyāḥ hurchitavatībhyām hurchitavatībhyaḥ
Genitivehurchitavatyāḥ hurchitavatyoḥ hurchitavatīnām
Locativehurchitavatyām hurchitavatyoḥ hurchitavatīṣu

Compound hurchitavati - hurchitavatī -

Adverb -hurchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria