Declension table of ?hurchitavat

Deva

NeuterSingularDualPlural
Nominativehurchitavat hurchitavantī hurchitavatī hurchitavanti
Vocativehurchitavat hurchitavantī hurchitavatī hurchitavanti
Accusativehurchitavat hurchitavantī hurchitavatī hurchitavanti
Instrumentalhurchitavatā hurchitavadbhyām hurchitavadbhiḥ
Dativehurchitavate hurchitavadbhyām hurchitavadbhyaḥ
Ablativehurchitavataḥ hurchitavadbhyām hurchitavadbhyaḥ
Genitivehurchitavataḥ hurchitavatoḥ hurchitavatām
Locativehurchitavati hurchitavatoḥ hurchitavatsu

Adverb -hurchitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria