Declension table of ?hurchitavat

Deva

MasculineSingularDualPlural
Nominativehurchitavān hurchitavantau hurchitavantaḥ
Vocativehurchitavan hurchitavantau hurchitavantaḥ
Accusativehurchitavantam hurchitavantau hurchitavataḥ
Instrumentalhurchitavatā hurchitavadbhyām hurchitavadbhiḥ
Dativehurchitavate hurchitavadbhyām hurchitavadbhyaḥ
Ablativehurchitavataḥ hurchitavadbhyām hurchitavadbhyaḥ
Genitivehurchitavataḥ hurchitavatoḥ hurchitavatām
Locativehurchitavati hurchitavatoḥ hurchitavatsu

Compound hurchitavat -

Adverb -hurchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria