Declension table of ?hurchiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehurchiṣyamāṇam hurchiṣyamāṇe hurchiṣyamāṇāni
Vocativehurchiṣyamāṇa hurchiṣyamāṇe hurchiṣyamāṇāni
Accusativehurchiṣyamāṇam hurchiṣyamāṇe hurchiṣyamāṇāni
Instrumentalhurchiṣyamāṇena hurchiṣyamāṇābhyām hurchiṣyamāṇaiḥ
Dativehurchiṣyamāṇāya hurchiṣyamāṇābhyām hurchiṣyamāṇebhyaḥ
Ablativehurchiṣyamāṇāt hurchiṣyamāṇābhyām hurchiṣyamāṇebhyaḥ
Genitivehurchiṣyamāṇasya hurchiṣyamāṇayoḥ hurchiṣyamāṇānām
Locativehurchiṣyamāṇe hurchiṣyamāṇayoḥ hurchiṣyamāṇeṣu

Compound hurchiṣyamāṇa -

Adverb -hurchiṣyamāṇam -hurchiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria