Declension table of ?hurchiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehurchiṣyamāṇaḥ hurchiṣyamāṇau hurchiṣyamāṇāḥ
Vocativehurchiṣyamāṇa hurchiṣyamāṇau hurchiṣyamāṇāḥ
Accusativehurchiṣyamāṇam hurchiṣyamāṇau hurchiṣyamāṇān
Instrumentalhurchiṣyamāṇena hurchiṣyamāṇābhyām hurchiṣyamāṇaiḥ hurchiṣyamāṇebhiḥ
Dativehurchiṣyamāṇāya hurchiṣyamāṇābhyām hurchiṣyamāṇebhyaḥ
Ablativehurchiṣyamāṇāt hurchiṣyamāṇābhyām hurchiṣyamāṇebhyaḥ
Genitivehurchiṣyamāṇasya hurchiṣyamāṇayoḥ hurchiṣyamāṇānām
Locativehurchiṣyamāṇe hurchiṣyamāṇayoḥ hurchiṣyamāṇeṣu

Compound hurchiṣyamāṇa -

Adverb -hurchiṣyamāṇam -hurchiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria