Declension table of ?hultavat

Deva

MasculineSingularDualPlural
Nominativehultavān hultavantau hultavantaḥ
Vocativehultavan hultavantau hultavantaḥ
Accusativehultavantam hultavantau hultavataḥ
Instrumentalhultavatā hultavadbhyām hultavadbhiḥ
Dativehultavate hultavadbhyām hultavadbhyaḥ
Ablativehultavataḥ hultavadbhyām hultavadbhyaḥ
Genitivehultavataḥ hultavatoḥ hultavatām
Locativehultavati hultavatoḥ hultavatsu

Compound hultavat -

Adverb -hultavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria