Declension table of ?hrauḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehrauḍiṣyamāṇā hrauḍiṣyamāṇe hrauḍiṣyamāṇāḥ
Vocativehrauḍiṣyamāṇe hrauḍiṣyamāṇe hrauḍiṣyamāṇāḥ
Accusativehrauḍiṣyamāṇām hrauḍiṣyamāṇe hrauḍiṣyamāṇāḥ
Instrumentalhrauḍiṣyamāṇayā hrauḍiṣyamāṇābhyām hrauḍiṣyamāṇābhiḥ
Dativehrauḍiṣyamāṇāyai hrauḍiṣyamāṇābhyām hrauḍiṣyamāṇābhyaḥ
Ablativehrauḍiṣyamāṇāyāḥ hrauḍiṣyamāṇābhyām hrauḍiṣyamāṇābhyaḥ
Genitivehrauḍiṣyamāṇāyāḥ hrauḍiṣyamāṇayoḥ hrauḍiṣyamāṇānām
Locativehrauḍiṣyamāṇāyām hrauḍiṣyamāṇayoḥ hrauḍiṣyamāṇāsu

Adverb -hrauḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria